E 402-16 Karmavipāka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: E 402/16
Title: Karmavipāka
Dimensions: 33.5 x 12.3 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 1032
Acc No.:
Remarks:
Reel No. E 402-16 Inventory No. 30510
Title Karmavipāka
Subject Dharmaśāstra
Language Sanskrit and Nepali
Manuscript Details
Script Devanagari
Material paper
State incomplete; damaged on the sides
Size 33.5 x 12.3 cm
Folios 114
Lines per Folio 12–15
Foliation figures in the upper left margin of the verso under the marginal title karmmavi. and in the lower right margin of the verso under the word pāka
Scribe Garuḍagovinda
Place of Copying NS 1032
Owner / Deliverer R. B. Kāyastha
Place of Deposit Kathmandu
Accession No. E 8299
Manuscript Features
The main text in Sanskrit is written in the middle of the page and translation in Nepali is written on the top and bottom of the page. Some of the words in the colophon are in Newari language.
Letters are disrupted on fols. 110v–111r.
Excerpts
Beginning
❖ śrīgaṇeśāya mamaḥ || ❁ ||
śuklāmvaradharaṃ viṣṇuṃ śaśivarṇacaturbhujam |
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye || 1 ||
atha praśnavidhi (!) ||
ravivāre ca saṃkrāntau śubhayoge yathāvidhi |
vaidhṛtau ca vyatīpāte viprāṇāṃ ca gṛhe tathā || 2 || (fol. 1v)
«Beginning of the Nepali translation:»
❖ śrīgaṇeśāya namaḥ || ❁ ||
karmavipākasaṃhitā bhāṣāṭīkāsahita || ❁ ||
śvetavastra dhāraṇa garekā candramāsamāna rūpa bhayākā catubāhu(!) prasannavadana mukha bhayākā yestā bhagavān viṣṇulāī sampūrṇa vighna haraṇa garnālāi cintanā garos || 1 ||
aba praśnavidhī (!) kahincha,
ravivāra saṃkrānti parekā dina sundara yogamā vidhīle vyatīpāta, vaidhṛtīyogamā athavā, brāhmaṇakā gharamā || 2 || (fol. 1v)
End
tato visarjanaṃ kuryād vācakaṃ praṇipatya ca |
evaṃ kṛte varārohe śīghraṃ putraḥ prajāyate || 19 ||
kākavandhyā labhet putraṃ sarvavyādhipraṇāśanam
mṛtavatsā ca yā nārī jīvatputrā ca jāyate || 20 ||
ya paṭhec chṛṇuyād vāpi sarvapāpaiḥ pramucyateḥ (!)
ataḥ parataraṃ nāsti satyaṃ satyaṃ varānane || 21 || (fol. 114r)
«End of the Nepali translation:»
brāhmaṇa bhojana gari yathāśakti dakṣīṇā devos pheri vācaka upadeśa garnyā gurulāi namaskāra gari viśarjana garos he varārohe yesto garnāle cāḍai nai putra utpanna huṃcha || 19 ||
kākavandhyā pani putra dvitīya pāuṃche sampurṇa vyādhi nāśa huncha jo strīkā santān bācadainan uskā putra dīrghāyu hunyāchan || 20 ||
jo padhdacha athavā sundacha so saba pāpadeṣi chūṭdacha yesdekhi ārko kehi puṇya chaina, he varānane yo satya cha || 21 ||
iti śrīkarmavipākasaṃhitāyāṃ pārvatīharasaṃvāde revatīnakṣatrasya caturtha caraṇa prāyaścittakathanaṃ nāma athaikādaśādhikaśatatamodhyāyaḥ || 112 || (fol. 114r)
Colophon
śrayostu (!) samvat 1032 śrāvaṇaśukla || aṣṭami || anurādhā nakṣatra | īndrayoga || bhaumavāra || asmin dine iti lanhena niyaitā gṛhayā daivajñagaruḍagovindena śvakarmmavipākapustakacoyā sidhayakājula || yādṛśaṃ likhitaṃ śāstraṃ tādṛsaṃ likhitaṃ mayā yadi suddhau (!) masuddhau (!) vā mama doṣo na dīyate || śubham bhavatu sarvadā śubha | (fol. 114r)
Microfilm Details
Reel No. E 402/16
Date of Filming 20-11-1977
Exposures 118
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 9v–10r, 20v–22r, 38v–39r and 78v–79r
Catalogued by RT
Date 23-04-2003
Bibliography